Declension table of phalamūlakṛta

Deva

NeuterSingularDualPlural
Nominativephalamūlakṛtam phalamūlakṛte phalamūlakṛtāni
Vocativephalamūlakṛta phalamūlakṛte phalamūlakṛtāni
Accusativephalamūlakṛtam phalamūlakṛte phalamūlakṛtāni
Instrumentalphalamūlakṛtena phalamūlakṛtābhyām phalamūlakṛtaiḥ
Dativephalamūlakṛtāya phalamūlakṛtābhyām phalamūlakṛtebhyaḥ
Ablativephalamūlakṛtāt phalamūlakṛtābhyām phalamūlakṛtebhyaḥ
Genitivephalamūlakṛtasya phalamūlakṛtayoḥ phalamūlakṛtānām
Locativephalamūlakṛte phalamūlakṛtayoḥ phalamūlakṛteṣu

Compound phalamūlakṛta -

Adverb -phalamūlakṛtam -phalamūlakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria