Declension table of phālguni

Deva

MasculineSingularDualPlural
Nominativephālguniḥ phālgunī phālgunayaḥ
Vocativephālgune phālgunī phālgunayaḥ
Accusativephālgunim phālgunī phālgunīn
Instrumentalphālguninā phālgunibhyām phālgunibhiḥ
Dativephālgunaye phālgunibhyām phālgunibhyaḥ
Ablativephālguneḥ phālgunibhyām phālgunibhyaḥ
Genitivephālguneḥ phālgunyoḥ phālgunīnām
Locativephālgunau phālgunyoḥ phālguniṣu

Compound phālguni -

Adverb -phālguni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria