Declension table of phālguna

Deva

MasculineSingularDualPlural
Nominativephālgunaḥ phālgunau phālgunāḥ
Vocativephālguna phālgunau phālgunāḥ
Accusativephālgunam phālgunau phālgunān
Instrumentalphālgunena phālgunābhyām phālgunaiḥ phālgunebhiḥ
Dativephālgunāya phālgunābhyām phālgunebhyaḥ
Ablativephālgunāt phālgunābhyām phālgunebhyaḥ
Genitivephālgunasya phālgunayoḥ phālgunānām
Locativephālgune phālgunayoḥ phālguneṣu

Compound phālguna -

Adverb -phālgunam -phālgunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria