Declension table of paśupatimata

Deva

NeuterSingularDualPlural
Nominativepaśupatimatam paśupatimate paśupatimatāni
Vocativepaśupatimata paśupatimate paśupatimatāni
Accusativepaśupatimatam paśupatimate paśupatimatāni
Instrumentalpaśupatimatena paśupatimatābhyām paśupatimataiḥ
Dativepaśupatimatāya paśupatimatābhyām paśupatimatebhyaḥ
Ablativepaśupatimatāt paśupatimatābhyām paśupatimatebhyaḥ
Genitivepaśupatimatasya paśupatimatayoḥ paśupatimatānām
Locativepaśupatimate paśupatimatayoḥ paśupatimateṣu

Compound paśupatimata -

Adverb -paśupatimatam -paśupatimatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria