Declension table of paryudasta

Deva

NeuterSingularDualPlural
Nominativeparyudastam paryudaste paryudastāni
Vocativeparyudasta paryudaste paryudastāni
Accusativeparyudastam paryudaste paryudastāni
Instrumentalparyudastena paryudastābhyām paryudastaiḥ
Dativeparyudastāya paryudastābhyām paryudastebhyaḥ
Ablativeparyudastāt paryudastābhyām paryudastebhyaḥ
Genitiveparyudastasya paryudastayoḥ paryudastānām
Locativeparyudaste paryudastayoḥ paryudasteṣu

Compound paryudasta -

Adverb -paryudastam -paryudastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria