Declension table of paryuṣita

Deva

MasculineSingularDualPlural
Nominativeparyuṣitaḥ paryuṣitau paryuṣitāḥ
Vocativeparyuṣita paryuṣitau paryuṣitāḥ
Accusativeparyuṣitam paryuṣitau paryuṣitān
Instrumentalparyuṣitena paryuṣitābhyām paryuṣitaiḥ paryuṣitebhiḥ
Dativeparyuṣitāya paryuṣitābhyām paryuṣitebhyaḥ
Ablativeparyuṣitāt paryuṣitābhyām paryuṣitebhyaḥ
Genitiveparyuṣitasya paryuṣitayoḥ paryuṣitānām
Locativeparyuṣite paryuṣitayoḥ paryuṣiteṣu

Compound paryuṣita -

Adverb -paryuṣitam -paryuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria