Declension table of paryanta

Deva

MasculineSingularDualPlural
Nominativeparyantaḥ paryantau paryantāḥ
Vocativeparyanta paryantau paryantāḥ
Accusativeparyantam paryantau paryantān
Instrumentalparyantena paryantābhyām paryantaiḥ paryantebhiḥ
Dativeparyantāya paryantābhyām paryantebhyaḥ
Ablativeparyantāt paryantābhyām paryantebhyaḥ
Genitiveparyantasya paryantayoḥ paryantānām
Locativeparyante paryantayoḥ paryanteṣu

Compound paryanta -

Adverb -paryantam -paryantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria