Declension table of paryāyavakratā

Deva

FeminineSingularDualPlural
Nominativeparyāyavakratā paryāyavakrate paryāyavakratāḥ
Vocativeparyāyavakrate paryāyavakrate paryāyavakratāḥ
Accusativeparyāyavakratām paryāyavakrate paryāyavakratāḥ
Instrumentalparyāyavakratayā paryāyavakratābhyām paryāyavakratābhiḥ
Dativeparyāyavakratāyai paryāyavakratābhyām paryāyavakratābhyaḥ
Ablativeparyāyavakratāyāḥ paryāyavakratābhyām paryāyavakratābhyaḥ
Genitiveparyāyavakratāyāḥ paryāyavakratayoḥ paryāyavakratānām
Locativeparyāyavakratāyām paryāyavakratayoḥ paryāyavakratāsu

Adverb -paryāyavakratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria