Declension table of paryāyārtha

Deva

MasculineSingularDualPlural
Nominativeparyāyārthaḥ paryāyārthau paryāyārthāḥ
Vocativeparyāyārtha paryāyārthau paryāyārthāḥ
Accusativeparyāyārtham paryāyārthau paryāyārthān
Instrumentalparyāyārthena paryāyārthābhyām paryāyārthaiḥ paryāyārthebhiḥ
Dativeparyāyārthāya paryāyārthābhyām paryāyārthebhyaḥ
Ablativeparyāyārthāt paryāyārthābhyām paryāyārthebhyaḥ
Genitiveparyāyārthasya paryāyārthayoḥ paryāyārthānām
Locativeparyāyārthe paryāyārthayoḥ paryāyārtheṣu

Compound paryāyārtha -

Adverb -paryāyārtham -paryāyārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria