Declension table of paryāsita

Deva

NeuterSingularDualPlural
Nominativeparyāsitam paryāsite paryāsitāni
Vocativeparyāsita paryāsite paryāsitāni
Accusativeparyāsitam paryāsite paryāsitāni
Instrumentalparyāsitena paryāsitābhyām paryāsitaiḥ
Dativeparyāsitāya paryāsitābhyām paryāsitebhyaḥ
Ablativeparyāsitāt paryāsitābhyām paryāsitebhyaḥ
Genitiveparyāsitasya paryāsitayoḥ paryāsitānām
Locativeparyāsite paryāsitayoḥ paryāsiteṣu

Compound paryāsita -

Adverb -paryāsitam -paryāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria