Declension table of parokṣavāda

Deva

MasculineSingularDualPlural
Nominativeparokṣavādaḥ parokṣavādau parokṣavādāḥ
Vocativeparokṣavāda parokṣavādau parokṣavādāḥ
Accusativeparokṣavādam parokṣavādau parokṣavādān
Instrumentalparokṣavādena parokṣavādābhyām parokṣavādaiḥ parokṣavādebhiḥ
Dativeparokṣavādāya parokṣavādābhyām parokṣavādebhyaḥ
Ablativeparokṣavādāt parokṣavādābhyām parokṣavādebhyaḥ
Genitiveparokṣavādasya parokṣavādayoḥ parokṣavādānām
Locativeparokṣavāde parokṣavādayoḥ parokṣavādeṣu

Compound parokṣavāda -

Adverb -parokṣavādam -parokṣavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria