Declension table of pariśrita

Deva

MasculineSingularDualPlural
Nominativepariśritaḥ pariśritau pariśritāḥ
Vocativepariśrita pariśritau pariśritāḥ
Accusativepariśritam pariśritau pariśritān
Instrumentalpariśritena pariśritābhyām pariśritaiḥ pariśritebhiḥ
Dativepariśritāya pariśritābhyām pariśritebhyaḥ
Ablativepariśritāt pariśritābhyām pariśritebhyaḥ
Genitivepariśritasya pariśritayoḥ pariśritānām
Locativepariśrite pariśritayoḥ pariśriteṣu

Compound pariśrita -

Adverb -pariśritam -pariśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria