Declension table of parivṛtta

Deva

NeuterSingularDualPlural
Nominativeparivṛttam parivṛtte parivṛttāni
Vocativeparivṛtta parivṛtte parivṛttāni
Accusativeparivṛttam parivṛtte parivṛttāni
Instrumentalparivṛttena parivṛttābhyām parivṛttaiḥ
Dativeparivṛttāya parivṛttābhyām parivṛttebhyaḥ
Ablativeparivṛttāt parivṛttābhyām parivṛttebhyaḥ
Genitiveparivṛttasya parivṛttayoḥ parivṛttānām
Locativeparivṛtte parivṛttayoḥ parivṛtteṣu

Compound parivṛtta -

Adverb -parivṛttam -parivṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria