Declension table of parityāgin

Deva

MasculineSingularDualPlural
Nominativeparityāgī parityāginau parityāginaḥ
Vocativeparityāgin parityāginau parityāginaḥ
Accusativeparityāginam parityāginau parityāginaḥ
Instrumentalparityāginā parityāgibhyām parityāgibhiḥ
Dativeparityāgine parityāgibhyām parityāgibhyaḥ
Ablativeparityāginaḥ parityāgibhyām parityāgibhyaḥ
Genitiveparityāginaḥ parityāginoḥ parityāginām
Locativeparityāgini parityāginoḥ parityāgiṣu

Compound parityāgi -

Adverb -parityāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria