Declension table of parisaṅkhyā_2

Deva

FeminineSingularDualPlural
Nominativeparisaṅkhyā parisaṅkhye parisaṅkhyāḥ
Vocativeparisaṅkhye parisaṅkhye parisaṅkhyāḥ
Accusativeparisaṅkhyām parisaṅkhye parisaṅkhyāḥ
Instrumentalparisaṅkhyayā parisaṅkhyābhyām parisaṅkhyābhiḥ
Dativeparisaṅkhyāyai parisaṅkhyābhyām parisaṅkhyābhyaḥ
Ablativeparisaṅkhyāyāḥ parisaṅkhyābhyām parisaṅkhyābhyaḥ
Genitiveparisaṅkhyāyāḥ parisaṅkhyayoḥ parisaṅkhyānām
Locativeparisaṅkhyāyām parisaṅkhyayoḥ parisaṅkhyāsu

Adverb -parisaṅkhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria