Declension table of parimāṇa

Deva

NeuterSingularDualPlural
Nominativeparimāṇam parimāṇe parimāṇāni
Vocativeparimāṇa parimāṇe parimāṇāni
Accusativeparimāṇam parimāṇe parimāṇāni
Instrumentalparimāṇena parimāṇābhyām parimāṇaiḥ
Dativeparimāṇāya parimāṇābhyām parimāṇebhyaḥ
Ablativeparimāṇāt parimāṇābhyām parimāṇebhyaḥ
Genitiveparimāṇasya parimāṇayoḥ parimāṇānām
Locativeparimāṇe parimāṇayoḥ parimāṇeṣu

Compound parimāṇa -

Adverb -parimāṇam -parimāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria