Declension table of parikleṣṭṛ

Deva

MasculineSingularDualPlural
Nominativeparikleṣṭā parikleṣṭārau parikleṣṭāraḥ
Vocativeparikleṣṭaḥ parikleṣṭārau parikleṣṭāraḥ
Accusativeparikleṣṭāram parikleṣṭārau parikleṣṭṝn
Instrumentalparikleṣṭrā parikleṣṭṛbhyām parikleṣṭṛbhiḥ
Dativeparikleṣṭre parikleṣṭṛbhyām parikleṣṭṛbhyaḥ
Ablativeparikleṣṭuḥ parikleṣṭṛbhyām parikleṣṭṛbhyaḥ
Genitiveparikleṣṭuḥ parikleṣṭroḥ parikleṣṭṝṇām
Locativeparikleṣṭari parikleṣṭroḥ parikleṣṭṛṣu

Compound parikleṣṭṛ -

Adverb -parikleṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria