Declension table of parikhaṇḍana

Deva

NeuterSingularDualPlural
Nominativeparikhaṇḍanam parikhaṇḍane parikhaṇḍanāni
Vocativeparikhaṇḍana parikhaṇḍane parikhaṇḍanāni
Accusativeparikhaṇḍanam parikhaṇḍane parikhaṇḍanāni
Instrumentalparikhaṇḍanena parikhaṇḍanābhyām parikhaṇḍanaiḥ
Dativeparikhaṇḍanāya parikhaṇḍanābhyām parikhaṇḍanebhyaḥ
Ablativeparikhaṇḍanāt parikhaṇḍanābhyām parikhaṇḍanebhyaḥ
Genitiveparikhaṇḍanasya parikhaṇḍanayoḥ parikhaṇḍanānām
Locativeparikhaṇḍane parikhaṇḍanayoḥ parikhaṇḍaneṣu

Compound parikhaṇḍana -

Adverb -parikhaṇḍanam -parikhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria