Declension table of parigṛhītārtha

Deva

MasculineSingularDualPlural
Nominativeparigṛhītārthaḥ parigṛhītārthau parigṛhītārthāḥ
Vocativeparigṛhītārtha parigṛhītārthau parigṛhītārthāḥ
Accusativeparigṛhītārtham parigṛhītārthau parigṛhītārthān
Instrumentalparigṛhītārthena parigṛhītārthābhyām parigṛhītārthaiḥ parigṛhītārthebhiḥ
Dativeparigṛhītārthāya parigṛhītārthābhyām parigṛhītārthebhyaḥ
Ablativeparigṛhītārthāt parigṛhītārthābhyām parigṛhītārthebhyaḥ
Genitiveparigṛhītārthasya parigṛhītārthayoḥ parigṛhītārthānām
Locativeparigṛhītārthe parigṛhītārthayoḥ parigṛhītārtheṣu

Compound parigṛhītārtha -

Adverb -parigṛhītārtham -parigṛhītārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria