Declension table of paridveṣa

Deva

NeuterSingularDualPlural
Nominativeparidveṣam paridveṣe paridveṣāṇi
Vocativeparidveṣa paridveṣe paridveṣāṇi
Accusativeparidveṣam paridveṣe paridveṣāṇi
Instrumentalparidveṣeṇa paridveṣābhyām paridveṣaiḥ
Dativeparidveṣāya paridveṣābhyām paridveṣebhyaḥ
Ablativeparidveṣāt paridveṣābhyām paridveṣebhyaḥ
Genitiveparidveṣasya paridveṣayoḥ paridveṣāṇām
Locativeparidveṣe paridveṣayoḥ paridveṣeṣu

Compound paridveṣa -

Adverb -paridveṣam -paridveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria