Declension table of paribhāṣika

Deva

NeuterSingularDualPlural
Nominativeparibhāṣikam paribhāṣike paribhāṣikāṇi
Vocativeparibhāṣika paribhāṣike paribhāṣikāṇi
Accusativeparibhāṣikam paribhāṣike paribhāṣikāṇi
Instrumentalparibhāṣikeṇa paribhāṣikābhyām paribhāṣikaiḥ
Dativeparibhāṣikāya paribhāṣikābhyām paribhāṣikebhyaḥ
Ablativeparibhāṣikāt paribhāṣikābhyām paribhāṣikebhyaḥ
Genitiveparibhāṣikasya paribhāṣikayoḥ paribhāṣikāṇām
Locativeparibhāṣike paribhāṣikayoḥ paribhāṣikeṣu

Compound paribhāṣika -

Adverb -paribhāṣikam -paribhāṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria