Declension table of paribhāṣika

Deva

MasculineSingularDualPlural
Nominativeparibhāṣikaḥ paribhāṣikau paribhāṣikāḥ
Vocativeparibhāṣika paribhāṣikau paribhāṣikāḥ
Accusativeparibhāṣikam paribhāṣikau paribhāṣikān
Instrumentalparibhāṣikeṇa paribhāṣikābhyām paribhāṣikaiḥ paribhāṣikebhiḥ
Dativeparibhāṣikāya paribhāṣikābhyām paribhāṣikebhyaḥ
Ablativeparibhāṣikāt paribhāṣikābhyām paribhāṣikebhyaḥ
Genitiveparibhāṣikasya paribhāṣikayoḥ paribhāṣikāṇām
Locativeparibhāṣike paribhāṣikayoḥ paribhāṣikeṣu

Compound paribhāṣika -

Adverb -paribhāṣikam -paribhāṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria