Declension table of paribhāṣāsūcanā

Deva

FeminineSingularDualPlural
Nominativeparibhāṣāsūcanā paribhāṣāsūcane paribhāṣāsūcanāḥ
Vocativeparibhāṣāsūcane paribhāṣāsūcane paribhāṣāsūcanāḥ
Accusativeparibhāṣāsūcanām paribhāṣāsūcane paribhāṣāsūcanāḥ
Instrumentalparibhāṣāsūcanayā paribhāṣāsūcanābhyām paribhāṣāsūcanābhiḥ
Dativeparibhāṣāsūcanāyai paribhāṣāsūcanābhyām paribhāṣāsūcanābhyaḥ
Ablativeparibhāṣāsūcanāyāḥ paribhāṣāsūcanābhyām paribhāṣāsūcanābhyaḥ
Genitiveparibhāṣāsūcanāyāḥ paribhāṣāsūcanayoḥ paribhāṣāsūcanānām
Locativeparibhāṣāsūcanāyām paribhāṣāsūcanayoḥ paribhāṣāsūcanāsu

Adverb -paribhāṣāsūcanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria