Declension table of paribhāṣākāra

Deva

MasculineSingularDualPlural
Nominativeparibhāṣākāraḥ paribhāṣākārau paribhāṣākārāḥ
Vocativeparibhāṣākāra paribhāṣākārau paribhāṣākārāḥ
Accusativeparibhāṣākāram paribhāṣākārau paribhāṣākārān
Instrumentalparibhāṣākāreṇa paribhāṣākārābhyām paribhāṣākāraiḥ paribhāṣākārebhiḥ
Dativeparibhāṣākārāya paribhāṣākārābhyām paribhāṣākārebhyaḥ
Ablativeparibhāṣākārāt paribhāṣākārābhyām paribhāṣākārebhyaḥ
Genitiveparibhāṣākārasya paribhāṣākārayoḥ paribhāṣākārāṇām
Locativeparibhāṣākāre paribhāṣākārayoḥ paribhāṣākāreṣu

Compound paribhāṣākāra -

Adverb -paribhāṣākāram -paribhāṣākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria