Declension table of paribhāṣaṇa

Deva

NeuterSingularDualPlural
Nominativeparibhāṣaṇam paribhāṣaṇe paribhāṣaṇāni
Vocativeparibhāṣaṇa paribhāṣaṇe paribhāṣaṇāni
Accusativeparibhāṣaṇam paribhāṣaṇe paribhāṣaṇāni
Instrumentalparibhāṣaṇena paribhāṣaṇābhyām paribhāṣaṇaiḥ
Dativeparibhāṣaṇāya paribhāṣaṇābhyām paribhāṣaṇebhyaḥ
Ablativeparibhāṣaṇāt paribhāṣaṇābhyām paribhāṣaṇebhyaḥ
Genitiveparibhāṣaṇasya paribhāṣaṇayoḥ paribhāṣaṇānām
Locativeparibhāṣaṇe paribhāṣaṇayoḥ paribhāṣaṇeṣu

Compound paribhāṣaṇa -

Adverb -paribhāṣaṇam -paribhāṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria