Declension table of paraśurāma

Deva

MasculineSingularDualPlural
Nominativeparaśurāmaḥ paraśurāmau paraśurāmāḥ
Vocativeparaśurāma paraśurāmau paraśurāmāḥ
Accusativeparaśurāmam paraśurāmau paraśurāmān
Instrumentalparaśurāmeṇa paraśurāmābhyām paraśurāmaiḥ paraśurāmebhiḥ
Dativeparaśurāmāya paraśurāmābhyām paraśurāmebhyaḥ
Ablativeparaśurāmāt paraśurāmābhyām paraśurāmebhyaḥ
Genitiveparaśurāmasya paraśurāmayoḥ paraśurāmāṇām
Locativeparaśurāme paraśurāmayoḥ paraśurāmeṣu

Compound paraśurāma -

Adverb -paraśurāmam -paraśurāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria