Declension table of paraśucchinna

Deva

NeuterSingularDualPlural
Nominativeparaśucchinnam paraśucchinne paraśucchinnāni
Vocativeparaśucchinna paraśucchinne paraśucchinnāni
Accusativeparaśucchinnam paraśucchinne paraśucchinnāni
Instrumentalparaśucchinnena paraśucchinnābhyām paraśucchinnaiḥ
Dativeparaśucchinnāya paraśucchinnābhyām paraśucchinnebhyaḥ
Ablativeparaśucchinnāt paraśucchinnābhyām paraśucchinnebhyaḥ
Genitiveparaśucchinnasya paraśucchinnayoḥ paraśucchinnānām
Locativeparaśucchinne paraśucchinnayoḥ paraśucchinneṣu

Compound paraśucchinna -

Adverb -paraśucchinnam -paraśucchinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria