Declension table of paraśarīra

Deva

NeuterSingularDualPlural
Nominativeparaśarīram paraśarīre paraśarīrāṇi
Vocativeparaśarīra paraśarīre paraśarīrāṇi
Accusativeparaśarīram paraśarīre paraśarīrāṇi
Instrumentalparaśarīreṇa paraśarīrābhyām paraśarīraiḥ
Dativeparaśarīrāya paraśarīrābhyām paraśarīrebhyaḥ
Ablativeparaśarīrāt paraśarīrābhyām paraśarīrebhyaḥ
Genitiveparaśarīrasya paraśarīrayoḥ paraśarīrāṇām
Locativeparaśarīre paraśarīrayoḥ paraśarīreṣu

Compound paraśarīra -

Adverb -paraśarīram -paraśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria