Declension table of parastha

Deva

NeuterSingularDualPlural
Nominativeparastham parasthe parasthāni
Vocativeparastha parasthe parasthāni
Accusativeparastham parasthe parasthāni
Instrumentalparasthena parasthābhyām parasthaiḥ
Dativeparasthāya parasthābhyām parasthebhyaḥ
Ablativeparasthāt parasthābhyām parasthebhyaḥ
Genitiveparasthasya parasthayoḥ parasthānām
Locativeparasthe parasthayoḥ parastheṣu

Compound parastha -

Adverb -parastham -parasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria