Declension table of parasparavirodha

Deva

MasculineSingularDualPlural
Nominativeparasparavirodhaḥ parasparavirodhau parasparavirodhāḥ
Vocativeparasparavirodha parasparavirodhau parasparavirodhāḥ
Accusativeparasparavirodham parasparavirodhau parasparavirodhān
Instrumentalparasparavirodhena parasparavirodhābhyām parasparavirodhaiḥ parasparavirodhebhiḥ
Dativeparasparavirodhāya parasparavirodhābhyām parasparavirodhebhyaḥ
Ablativeparasparavirodhāt parasparavirodhābhyām parasparavirodhebhyaḥ
Genitiveparasparavirodhasya parasparavirodhayoḥ parasparavirodhānām
Locativeparasparavirodhe parasparavirodhayoḥ parasparavirodheṣu

Compound parasparavirodha -

Adverb -parasparavirodham -parasparavirodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria