Declension table of parasparasambhūta

Deva

NeuterSingularDualPlural
Nominativeparasparasambhūtam parasparasambhūte parasparasambhūtāni
Vocativeparasparasambhūta parasparasambhūte parasparasambhūtāni
Accusativeparasparasambhūtam parasparasambhūte parasparasambhūtāni
Instrumentalparasparasambhūtena parasparasambhūtābhyām parasparasambhūtaiḥ
Dativeparasparasambhūtāya parasparasambhūtābhyām parasparasambhūtebhyaḥ
Ablativeparasparasambhūtāt parasparasambhūtābhyām parasparasambhūtebhyaḥ
Genitiveparasparasambhūtasya parasparasambhūtayoḥ parasparasambhūtānām
Locativeparasparasambhūte parasparasambhūtayoḥ parasparasambhūteṣu

Compound parasparasambhūta -

Adverb -parasparasambhūtam -parasparasambhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria