Declension table of parapura

Deva

NeuterSingularDualPlural
Nominativeparapuram parapure parapurāṇi
Vocativeparapura parapure parapurāṇi
Accusativeparapuram parapure parapurāṇi
Instrumentalparapureṇa parapurābhyām parapuraiḥ
Dativeparapurāya parapurābhyām parapurebhyaḥ
Ablativeparapurāt parapurābhyām parapurebhyaḥ
Genitiveparapurasya parapurayoḥ parapurāṇām
Locativeparapure parapurayoḥ parapureṣu

Compound parapura -

Adverb -parapuram -parapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria