Declension table of paramamāheśvara

Deva

MasculineSingularDualPlural
Nominativeparamamāheśvaraḥ paramamāheśvarau paramamāheśvarāḥ
Vocativeparamamāheśvara paramamāheśvarau paramamāheśvarāḥ
Accusativeparamamāheśvaram paramamāheśvarau paramamāheśvarān
Instrumentalparamamāheśvareṇa paramamāheśvarābhyām paramamāheśvaraiḥ paramamāheśvarebhiḥ
Dativeparamamāheśvarāya paramamāheśvarābhyām paramamāheśvarebhyaḥ
Ablativeparamamāheśvarāt paramamāheśvarābhyām paramamāheśvarebhyaḥ
Genitiveparamamāheśvarasya paramamāheśvarayoḥ paramamāheśvarāṇām
Locativeparamamāheśvare paramamāheśvarayoḥ paramamāheśvareṣu

Compound paramamāheśvara -

Adverb -paramamāheśvaram -paramamāheśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria