Declension table of paramārthasevā

Deva

FeminineSingularDualPlural
Nominativeparamārthasevā paramārthaseve paramārthasevāḥ
Vocativeparamārthaseve paramārthaseve paramārthasevāḥ
Accusativeparamārthasevām paramārthaseve paramārthasevāḥ
Instrumentalparamārthasevayā paramārthasevābhyām paramārthasevābhiḥ
Dativeparamārthasevāyai paramārthasevābhyām paramārthasevābhyaḥ
Ablativeparamārthasevāyāḥ paramārthasevābhyām paramārthasevābhyaḥ
Genitiveparamārthasevāyāḥ paramārthasevayoḥ paramārthasevānām
Locativeparamārthasevāyām paramārthasevayoḥ paramārthasevāsu

Adverb -paramārthasevam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria