Declension table of paramārthasat

Deva

MasculineSingularDualPlural
Nominativeparamārthasan paramārthasantau paramārthasantaḥ
Vocativeparamārthasan paramārthasantau paramārthasantaḥ
Accusativeparamārthasantam paramārthasantau paramārthasataḥ
Instrumentalparamārthasatā paramārthasadbhyām paramārthasadbhiḥ
Dativeparamārthasate paramārthasadbhyām paramārthasadbhyaḥ
Ablativeparamārthasataḥ paramārthasadbhyām paramārthasadbhyaḥ
Genitiveparamārthasataḥ paramārthasatoḥ paramārthasatām
Locativeparamārthasati paramārthasatoḥ paramārthasatsu

Compound paramārthasat -

Adverb -paramārthasantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria