Declension table of paramānandīya

Deva

NeuterSingularDualPlural
Nominativeparamānandīyam paramānandīye paramānandīyāni
Vocativeparamānandīya paramānandīye paramānandīyāni
Accusativeparamānandīyam paramānandīye paramānandīyāni
Instrumentalparamānandīyena paramānandīyābhyām paramānandīyaiḥ
Dativeparamānandīyāya paramānandīyābhyām paramānandīyebhyaḥ
Ablativeparamānandīyāt paramānandīyābhyām paramānandīyebhyaḥ
Genitiveparamānandīyasya paramānandīyayoḥ paramānandīyānām
Locativeparamānandīye paramānandīyayoḥ paramānandīyeṣu

Compound paramānandīya -

Adverb -paramānandīyam -paramānandīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria