Declension table of parāśraya

Deva

NeuterSingularDualPlural
Nominativeparāśrayam parāśraye parāśrayāṇi
Vocativeparāśraya parāśraye parāśrayāṇi
Accusativeparāśrayam parāśraye parāśrayāṇi
Instrumentalparāśrayeṇa parāśrayābhyām parāśrayaiḥ
Dativeparāśrayāya parāśrayābhyām parāśrayebhyaḥ
Ablativeparāśrayāt parāśrayābhyām parāśrayebhyaḥ
Genitiveparāśrayasya parāśrayayoḥ parāśrayāṇām
Locativeparāśraye parāśrayayoḥ parāśrayeṣu

Compound parāśraya -

Adverb -parāśrayam -parāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria