Declension table of parāśaropapurāṇa

Deva

NeuterSingularDualPlural
Nominativeparāśaropapurāṇam parāśaropapurāṇe parāśaropapurāṇāni
Vocativeparāśaropapurāṇa parāśaropapurāṇe parāśaropapurāṇāni
Accusativeparāśaropapurāṇam parāśaropapurāṇe parāśaropapurāṇāni
Instrumentalparāśaropapurāṇena parāśaropapurāṇābhyām parāśaropapurāṇaiḥ
Dativeparāśaropapurāṇāya parāśaropapurāṇābhyām parāśaropapurāṇebhyaḥ
Ablativeparāśaropapurāṇāt parāśaropapurāṇābhyām parāśaropapurāṇebhyaḥ
Genitiveparāśaropapurāṇasya parāśaropapurāṇayoḥ parāśaropapurāṇānām
Locativeparāśaropapurāṇe parāśaropapurāṇayoḥ parāśaropapurāṇeṣu

Compound parāśaropapurāṇa -

Adverb -parāśaropapurāṇam -parāśaropapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria