Declension table of parātrīśikā

Deva

FeminineSingularDualPlural
Nominativeparātrīśikā parātrīśike parātrīśikāḥ
Vocativeparātrīśike parātrīśike parātrīśikāḥ
Accusativeparātrīśikām parātrīśike parātrīśikāḥ
Instrumentalparātrīśikayā parātrīśikābhyām parātrīśikābhiḥ
Dativeparātrīśikāyai parātrīśikābhyām parātrīśikābhyaḥ
Ablativeparātrīśikāyāḥ parātrīśikābhyām parātrīśikābhyaḥ
Genitiveparātrīśikāyāḥ parātrīśikayoḥ parātrīśikānām
Locativeparātrīśikāyām parātrīśikayoḥ parātrīśikāsu

Adverb -parātrīśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria