Declension table of parātriṃśikāvivaraṇa

Deva

NeuterSingularDualPlural
Nominativeparātriṃśikāvivaraṇam parātriṃśikāvivaraṇe parātriṃśikāvivaraṇāni
Vocativeparātriṃśikāvivaraṇa parātriṃśikāvivaraṇe parātriṃśikāvivaraṇāni
Accusativeparātriṃśikāvivaraṇam parātriṃśikāvivaraṇe parātriṃśikāvivaraṇāni
Instrumentalparātriṃśikāvivaraṇena parātriṃśikāvivaraṇābhyām parātriṃśikāvivaraṇaiḥ
Dativeparātriṃśikāvivaraṇāya parātriṃśikāvivaraṇābhyām parātriṃśikāvivaraṇebhyaḥ
Ablativeparātriṃśikāvivaraṇāt parātriṃśikāvivaraṇābhyām parātriṃśikāvivaraṇebhyaḥ
Genitiveparātriṃśikāvivaraṇasya parātriṃśikāvivaraṇayoḥ parātriṃśikāvivaraṇānām
Locativeparātriṃśikāvivaraṇe parātriṃśikāvivaraṇayoḥ parātriṃśikāvivaraṇeṣu

Compound parātriṃśikāvivaraṇa -

Adverb -parātriṃśikāvivaraṇam -parātriṃśikāvivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria