Declension table of parārthābhidhāna

Deva

NeuterSingularDualPlural
Nominativeparārthābhidhānam parārthābhidhāne parārthābhidhānāni
Vocativeparārthābhidhāna parārthābhidhāne parārthābhidhānāni
Accusativeparārthābhidhānam parārthābhidhāne parārthābhidhānāni
Instrumentalparārthābhidhānena parārthābhidhānābhyām parārthābhidhānaiḥ
Dativeparārthābhidhānāya parārthābhidhānābhyām parārthābhidhānebhyaḥ
Ablativeparārthābhidhānāt parārthābhidhānābhyām parārthābhidhānebhyaḥ
Genitiveparārthābhidhānasya parārthābhidhānayoḥ parārthābhidhānānām
Locativeparārthābhidhāne parārthābhidhānayoḥ parārthābhidhāneṣu

Compound parārthābhidhāna -

Adverb -parārthābhidhānam -parārthābhidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria