Declension table of parāmarśin

Deva

NeuterSingularDualPlural
Nominativeparāmarśi parāmarśinī parāmarśīni
Vocativeparāmarśin parāmarśi parāmarśinī parāmarśīni
Accusativeparāmarśi parāmarśinī parāmarśīni
Instrumentalparāmarśinā parāmarśibhyām parāmarśibhiḥ
Dativeparāmarśine parāmarśibhyām parāmarśibhyaḥ
Ablativeparāmarśinaḥ parāmarśibhyām parāmarśibhyaḥ
Genitiveparāmarśinaḥ parāmarśinoḥ parāmarśinām
Locativeparāmarśini parāmarśinoḥ parāmarśiṣu

Compound parāmarśi -

Adverb -parāmarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria