Declension table of parāgata

Deva

MasculineSingularDualPlural
Nominativeparāgataḥ parāgatau parāgatāḥ
Vocativeparāgata parāgatau parāgatāḥ
Accusativeparāgatam parāgatau parāgatān
Instrumentalparāgatena parāgatābhyām parāgataiḥ parāgatebhiḥ
Dativeparāgatāya parāgatābhyām parāgatebhyaḥ
Ablativeparāgatāt parāgatābhyām parāgatebhyaḥ
Genitiveparāgatasya parāgatayoḥ parāgatānām
Locativeparāgate parāgatayoḥ parāgateṣu

Compound parāgata -

Adverb -parāgatam -parāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria