Declension table of parāgānveṣaṇa

Deva

MasculineSingularDualPlural
Nominativeparāgānveṣaṇaḥ parāgānveṣaṇau parāgānveṣaṇāḥ
Vocativeparāgānveṣaṇa parāgānveṣaṇau parāgānveṣaṇāḥ
Accusativeparāgānveṣaṇam parāgānveṣaṇau parāgānveṣaṇān
Instrumentalparāgānveṣaṇena parāgānveṣaṇābhyām parāgānveṣaṇaiḥ parāgānveṣaṇebhiḥ
Dativeparāgānveṣaṇāya parāgānveṣaṇābhyām parāgānveṣaṇebhyaḥ
Ablativeparāgānveṣaṇāt parāgānveṣaṇābhyām parāgānveṣaṇebhyaḥ
Genitiveparāgānveṣaṇasya parāgānveṣaṇayoḥ parāgānveṣaṇānām
Locativeparāgānveṣaṇe parāgānveṣaṇayoḥ parāgānveṣaṇeṣu

Compound parāgānveṣaṇa -

Adverb -parāgānveṣaṇam -parāgānveṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria