Declension table of parāc

Deva

MasculineSingularDualPlural
Nominativeparāṅ parāñcau parāñcaḥ
Vocativeparāṅ parāñcau parāñcaḥ
Accusativeparāñcam parāñcau parācaḥ
Instrumentalparācā parāgbhyām parāgbhiḥ
Dativeparāce parāgbhyām parāgbhyaḥ
Ablativeparācaḥ parāgbhyām parāgbhyaḥ
Genitiveparācaḥ parācoḥ parācām
Locativeparāci parācoḥ parākṣu

Compound parāṅ -

Adverb -parāñc

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria