Declension table of pātālavāsinī

Deva

FeminineSingularDualPlural
Nominativepātālavāsinī pātālavāsinyau pātālavāsinyaḥ
Vocativepātālavāsini pātālavāsinyau pātālavāsinyaḥ
Accusativepātālavāsinīm pātālavāsinyau pātālavāsinīḥ
Instrumentalpātālavāsinyā pātālavāsinībhyām pātālavāsinībhiḥ
Dativepātālavāsinyai pātālavāsinībhyām pātālavāsinībhyaḥ
Ablativepātālavāsinyāḥ pātālavāsinībhyām pātālavāsinībhyaḥ
Genitivepātālavāsinyāḥ pātālavāsinyoḥ pātālavāsinīnām
Locativepātālavāsinyām pātālavāsinyoḥ pātālavāsinīṣu

Compound pātālavāsini - pātālavāsinī -

Adverb -pātālavāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria