Declension table of pārvateya

Deva

MasculineSingularDualPlural
Nominativepārvateyaḥ pārvateyau pārvateyāḥ
Vocativepārvateya pārvateyau pārvateyāḥ
Accusativepārvateyam pārvateyau pārvateyān
Instrumentalpārvateyena pārvateyābhyām pārvateyaiḥ pārvateyebhiḥ
Dativepārvateyāya pārvateyābhyām pārvateyebhyaḥ
Ablativepārvateyāt pārvateyābhyām pārvateyebhyaḥ
Genitivepārvateyasya pārvateyayoḥ pārvateyānām
Locativepārvateye pārvateyayoḥ pārvateyeṣu

Compound pārvateya -

Adverb -pārvateyam -pārvateyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria