Declension table of pārita

Deva

MasculineSingularDualPlural
Nominativepāritaḥ pāritau pāritāḥ
Vocativepārita pāritau pāritāḥ
Accusativepāritam pāritau pāritān
Instrumentalpāritena pāritābhyām pāritaiḥ pāritebhiḥ
Dativepāritāya pāritābhyām pāritebhyaḥ
Ablativepāritāt pāritābhyām pāritebhyaḥ
Genitivepāritasya pāritayoḥ pāritānām
Locativepārite pāritayoḥ pāriteṣu

Compound pārita -

Adverb -pāritam -pāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria