Declension table of pārimukhya

Deva

MasculineSingularDualPlural
Nominativepārimukhyaḥ pārimukhyau pārimukhyāḥ
Vocativepārimukhya pārimukhyau pārimukhyāḥ
Accusativepārimukhyam pārimukhyau pārimukhyān
Instrumentalpārimukhyeṇa pārimukhyābhyām pārimukhyaiḥ pārimukhyebhiḥ
Dativepārimukhyāya pārimukhyābhyām pārimukhyebhyaḥ
Ablativepārimukhyāt pārimukhyābhyām pārimukhyebhyaḥ
Genitivepārimukhyasya pārimukhyayoḥ pārimukhyāṇām
Locativepārimukhye pārimukhyayoḥ pārimukhyeṣu

Compound pārimukhya -

Adverb -pārimukhyam -pārimukhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria