Declension table of pāraya

Deva

MasculineSingularDualPlural
Nominativepārayaḥ pārayau pārayāḥ
Vocativepāraya pārayau pārayāḥ
Accusativepārayam pārayau pārayān
Instrumentalpārayeṇa pārayābhyām pārayaiḥ pārayebhiḥ
Dativepārayāya pārayābhyām pārayebhyaḥ
Ablativepārayāt pārayābhyām pārayebhyaḥ
Genitivepārayasya pārayayoḥ pārayāṇām
Locativepāraye pārayayoḥ pārayeṣu

Compound pāraya -

Adverb -pārayam -pārayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria